परम कल्याणकारी भगवान शिव के द्वादश ज्योतिर्लिंगों की उपासना करने से समस्त पापों का नाश होता है और भक्त को शिव कृपा प्राप्त होती है। यह श्लोक १२ ज्योतिर्लिंगों का स्मरण कराता है।
।। द्वादश ज्योतिर्लिंग स्मरणं श्लोक: ।।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालं ओंकारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घृष्णेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
Leave a Reply