भगवान गणेश, जिन्हें विघ्नहर्ता, बुद्धिप्रदाता और शुभारंभ के देवता के रूप में पूजा जाता है, उनके 108 नामों का पाठ करना अथवा जप करना अत्यंत शुभ, मंगलकारी और फलदायक माना गया है। इन नामों में गणेश जी के स्वरूप, गुण, शक्तियाँ और उनके दिव्य कार्यों का विस्तृत वर्णन मिलता है।
श्री गणेश जी के 108 नाम
- ॐ गणाधिपाय नमः
- ॐ उमापुत्राय नमः
- ॐ अघ्नाय नमः
- ॐ विनायकाय नमः
- ॐ ईशपुत्राय नमः
- ॐ सर्वसिद्धिप्रदाय नमः
- ॐ सर्वतीर्थमयाय नमः
- ॐ शम्भवे नमः
- ॐ सर्वज्ञानाय नमः
- ॐ सर्वेशाय नमः
- ॐ सर्वतोमुखाय नमः
- ॐ अचलाय नमः
- ॐ चंचलाय नमः
- ॐ वटवे नमः
- ॐ स्थूलकण्ठाय नमः
- ॐ महाकण्ठाय नमः
- ॐ मेघवर्णाय नमः
- ॐ महोदराय नमः
- ॐ गजवक्त्राय नमः
- ॐ लंबोदराय नमः
- ॐ विकटाय नमः
- ॐ विघ्नराजाय नमः
- ॐ धूम्रवर्णाय नमः
- ॐ गणाध्यक्षाय नमः
- ॐ भालचन्द्राय नमः
- ॐ गजाननाय नमः
- ॐ विनायकाय नमः
- ॐ द्वैमातुराय नमः
- ॐ मुनीस्तुत्याय नमः
- ॐ भक्तविघ्नविनाशनाय नमः
- ॐ एकदन्ताय नमः
- ॐ चतुर्बाहवे नमः
- ॐ चतुर्वक्त्राय नमः
- ॐ चतुर्मुखाय नमः
- ॐ शूर्पकर्णाय नमः
- ॐ हरिणाक्षाय नमः
- ॐ मूषकवाहनाय नमः
- ॐ सृष्टिकर्त्रे नमः
- ॐ जगन्नाथाय नमः
- ॐ सर्वेशाय नमः
- ॐ शंकरात्मजाय नमः
- ॐ श्रीयुताय नमः
- ॐ श्रीयुक्ताय नमः
- ॐ भवाय नमः
- ॐ सिद्धिदायकाय नमः
- ॐ द्विजप्रियाय नमः
- ॐ विघ्नहर्त्रे नमः
- ॐ महाबलाय नमः
- ॐ प्रपन्नार्तिहरणाय नमः
- ॐ प्रमोदाय नमः
- ॐ प्रमथेश्वराय नमः
- ॐ सन्मानसायकाय नमः
- ॐ सत्यव्रताय नमः
- ॐ सत्यधर्मिणे नमः
- ॐ सत्यनेत्राय नमः
- ॐ कुशाकृतये नमः
- ॐ श्रुतिवेद्याय नमः
- ॐ कृपासिन्धवे नमः
- ॐ सर्वतन्त्रस्वतन्त्रकाय नमः
- ॐ अष्टमूर्तिधराय नमः
- ॐ त्रैलोक्याय नमः
- ॐ भूभृते नमः
- ॐ भूतभावनाय नमः
- ॐ भक्तनिधये नमः
- ॐ भक्तिगम्याय नमः
- ॐ जगत्पालकाय नमः
- ॐ कल्याणगुणनाशाय नमः
- ॐ ज्ञानिने नमः
- ॐ गुणसागराय नमः
- ॐ चलच्चरणाय नमः
- ॐ स्थिराय नमः
- ॐ आज्ञाय नमः
- ॐ वज्रायुधाय नमः
- ॐ परात्पराय नमः
- ॐ शरणागतवत्सलाय नमः
- ॐ सूर्यमण्डलसञ्चारिणे नमः
- ॐ अग्निमण्डलभासकाय नमः
- ॐ चन्द्रमण्डलमध्यस्थाय नमः
- ॐ गङ्गास्नानफळप्रदाय नमः
- ॐ कलुषनाशकाय नमः
- ॐ कामरूपाय नमः
- ॐ कामदायकाय नमः
- ॐ कामघ्नाय नमः
- ॐ कामिनामप्रियाय नमः
- ॐ एकवर्णाय नमः
- ॐ द्विवर्णाय नमः
- ॐ त्रिवर्णाय नमः
- ॐ चतुर्वर्णाय नमः
- ॐ पञ्चवर्णाय नमः
- ॐ पञ्चवक्त्राय नमः
- ॐ दशबाहवे नमः
- ॐ नागयज्ञोपवीतिने नमः
- ॐ सिन्दूरतिलकाय नमः
- ॐ भालनेत्राय नमः
- ॐ नन्दिने नमः
- ॐ नन्दिप्रियाय नमः
- ॐ नन्दिवल्लभाय नमः
- ॐ नन्दिस्वामिने नमः
- ॐ नन्दिरूपाय नमः
- ॐ नन्दिसखाय नमः
- ॐ ब्रह्मचारी नमः
- ॐ गृहस्थाय नमः
- ॐ वानप्रस्थाय नमः
- ॐ यतीश्वराय नमः
- ॐ सिद्धार्थाय नमः
- ॐ सिद्धिसंयुक्ताय नमः
- ॐ सिद्धिदाय नमः
- ॐ सिद्धिविनायकाय नमः
Leave a Reply