देवी कीलकम् स्तोत्रम् वास्तव में दुर्गा सप्तशती (जिसे चण्डी पाठ भी कहा जाता है) का एक अभिन्न भाग है। कीलक का पाठ करने से धर्म, अर्थ, काम और मोक्ष की प्राप्ति होती है। यदि सप्तशती का पाठ बिना कीलक के किया जाए तो मंत्रों की सिद्धि नहीं होती।
॥ श्री कीलक स्तोत्रम् ॥
ॐ अस्य श्री कीलक स्तोत्रमन्त्रस्य शिवऋषिः।
अनुष्टुप् छन्दः। श्रीमहासरस्वती देवता।
श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः॥
कीलक स्तोत्रम – विशुद्ध-ज्ञान-देहाय त्रि-वेदी-दिव्य-चक्षुसे
मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे । 1 ।
सर्वमेतद्विजानियान्मंत्राणामभिकीलकम् ।सो-अपि क्षेममवाप्नोति सततं जाप्यतत्परः ।।2 ।।
सिध्यन्त्युच्याटनादीनि वस्तुनि सकलान्यपि। एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति ।।3।।
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते। विना जाप्येन सिद्ध्यते सर्वमुच्चाटनादिकम् ।।4।।
समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमां हरः। कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ।।5।।
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः। समाप्तिर्न च पुण्यस्य तां यथावान्नियन्त्रणाम् ।।6।।
सोअपि क्षेममवाप्नोति सर्वमेवं न संशयः। कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ।।7।।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति। इत्थंरूपेण कीलेन महादेवेन कीलितम ।।8।।
यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।स सिद्धः स गणः सोअपि गन्धर्वो जायते नरः ।।9।।
न चैवाप्यटतस्तस्य भयं क्वापीह जायते। नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ।।10।।
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ।।11।।
सौभाग्यादि च यत्किञ्चित्त दृश्यते ललनाजने।तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ।।12।।
शनैस्तु जप्यमाने-अस्मिन स्तोत्रे सम्पत्तिरुच्चकैः।भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ।।13।।
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदःशत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ।। 14।।
इति देव्या: कीलकस्तोत्रं संपूर्णम ।
Leave a Reply