पाप प्रशमन स्तोत्रम्

पाप प्रशमन स्तोत्रम्

“पाप प्रशमन स्तोत्र” एक ऐसा धार्मिक स्तोत्र है जो व्यक्ति के पापों का क्षय करने, मानसिक शांति देने और आध्यात्मिक उन्नति में सहायक माना जाता है। इस स्त्रोत को सुनने या जपने से हमारा मन शांत हो जाता है एवं किए गए अनेक प्रकार के पापों से मुक्ति मिल जाती है । यह स्तोत्र प्रायः भगवान शिव, विष्णु, दुर्गा या अन्य देवी-देवताओं की स्तुति में होता है।

इसी के अंतर्गत ‘अग्नि पुराण’ अध्यायः १७२ में अग्निदेव द्वारा महर्षि वशिष्ठ को इस समस्त पापनाशक स्तोत्र के बारे में उपदेश दिया गया कि मनुष्य चित्त की मलिनता वश चोरी, हत्या, परस्त्रीगमन आदि विभिन्न पाप करता है, और जब चित्त कुछ शुद्ध होता है तब उसे इन पापों से मुक्ति की इच्छा होती है। उस समय भगवान नारायण की दिव्य स्तुति करने से समस्त पापों का प्रायश्चित पूर्ण होता है। इसीलिए इस दिव्य स्तोत्र का नाम ‘समस्त पापनाशक स्तोत्र’ है। 

सर्व पाप नाशन स्तोत्रम्

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।

नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥२॥

चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।

विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥३॥

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।

यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥४॥

करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ।

तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥५॥

ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ।

तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥६॥

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।

हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥७॥

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।

हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥८॥

नृसिंहानन्त गोविन्द भूतभवन केशव ।

दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥९॥

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।

अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१०॥

ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।

जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥११॥

यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।

कायेन मनसा वाचा कृतं पापमजानता ॥१२॥

जानता च हृषीकेश पुण्डरीकाक्ष माधव ।

नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१३॥

शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।

पापं प्रशमयाद्य त्वं बाक्कृतं मम माधव ॥१४॥

यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ।

कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१५॥

यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ।

तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१६॥

परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।

तस्मिन् प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७॥

यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।

सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं ॥१८॥

फलश्रुति

पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि ।

शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥१९॥

सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।

तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥२०॥

प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।

प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥२१॥

ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥

इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥

पाप प्रशमन स्तोत्रम् (भगवान शिव को समर्पित)

करचरण कृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वा परं वा ।
सर्वं एतत् क्षमस्व जयं जय करुणाब्धे
श्री महादेव शंभो ॥

भावार्थ:
हे करुणासागर महादेव! मेरे हाथ-पैरों से, वाणी से, शरीर से, कान-आँखों से या मन से जो भी पाप हो गए हों, उन सभी को क्षमा करें। जय हो शंभो!

Leave a Reply

Your email address will not be published. Required fields are marked *

श्रावणमास माहात्म्य